| 1. Sudbham=astu [|*] Yat-pad=āmbujam=abjākshō lō- |
| 2 chanēn=ābhyapūjayat [|*] tasya Jambūpatēr=ētat- |
| 3. bhṛitya-vargasya śāsanam [||*] Svasti Śrī [||*] Śakābdam |
| 4. 1506 idam-mēl śellāninna Tāraṇa varusham |
| 5. Paṅguni-māsam 6-tēdi Vilāvarāvīdivaḷanāṭṭu Nāyanār |
| 6. Tiruvānaikkā-uḍaiya-Nāyanār tirukō |
| 7. vil tiruveṇṇāval tirunilal-kīl inidama |
| 8. ndaruḷiya Tribuvanapatikku mūlabhṛityan=āgiya Ādi |
| 9. Chaṇḍēśuradēvar nam-bhaktarāna Chandiraśēkharaguru- |
| 10. Uḍaiyarku kuḍutta tirumugam [||*] Nam Tambirānār archchanai |
| 11. tirukkaṇśāttu kōvilkēlvi kaṇakkeluttu |
| 12. muddirai mura-suvantiram Pāśupataviratam śishya-param- |
| 13. parai=āga naḍandu varugaiyil dīrghakāla-brahmacha |
| 14. ryan-dhāraṇañ-cha kamaṇḍalōḥ [|*] narāśvamē- |
| 15. dhau madyañ-cha kalau varjyādvijātibhiḥ [||*] ityādi |
| 16. Parāśara-Mādhavīyya vachanaṅgaḷilē Kali- |
| 17. yugattilē dīrgha-brahmacharyyam nishiddham=ānapaḍi- |
| 18. yinālum Kālāgni-Rudrōpanishattil yō |
| 19. vidvān brahmachārī gṛihasthō vānaprasthō |
| 20. yatīr=vā enrum Sanatkumāra-Samhitaiyi- |
| 21. lē vratam Pāśupatam śuddham dvādaśābdādi-la- |
| 22 kshitam [|*] mat-bhaktē tat pradātav yam Māhēṥvara-parā |
| 23. yaṇē [||*] Gṛihasthēbhyō viśēshēṇa yatīnām |
| 24. tv=agni-varjjitam [|*] aupanāyanikēvanhau Śrō- |
| 25. triya-brahmachāriṇām [||*] Vāyavyēatha Pā- |
| 26. śupatam sākshāt vratam dvādaśamāsikam [|*] enrum |
| 27. Saura-Samhitāyām dvādaśāb[d]am=athābda- |
| 28. m=vā tadarddham vā tadarddhakam [|*] prakuryyā[d*]=dvādaśā- |
| 29. ham vā sankalpy=aitatch=śirōvratam [||*] ityādi śru- |
| 30. ti-smṛiti-purāṇamgaḷilē sāvadhikhamumāy |
| 31. gṛihastha-vishayamumāy irukkayinālum Upamanyu- |
| 32. Dadhīchy-Agastya-Rāma-Kṛishṇādigṛihas[th]ar Pāśuptam-anu- |
| 33. shṭhichchapaḍiyinālum Ṛik-Brāh-maṇē ṛiṇam=asmin sa- |
| 34. nnayaty=amṛitatvañ=cha gachchatipitā putrasya jātasya |
| 35. paśyēt chēt jīvatō mukham nāputrasya |
| 36. lōkōs[t]i yajushā jāyamanō vai brāhmaṇa- |
| 37. sthitau ṛiṇāni trīṇy=apākṛitya manō mōkshē |
| 38. nivēśayēt ityādinā ṛiṇatray-āpa-karaṇā- |
| 39. vaśyakattinālu[m] jāyām avāpya daśamē=hany=agni- |
| 40. nā dadhīta jātaputrō-gnin=ādadhīta uparāgē |
| 41. Kurushētre Mēsha-kṛishṇājanādikam Chaṇḍālā- |
| 42. t pratigṛihyāpi yajēd avaśyakair=mmakhaiḥ |
| 43. ityādi śruti-sṃritibhiḥ yajakāvaśyakattinālum |
| 44. yasya Vēdaś=cha vēdī cha avichśidyētē tripuru- |
| 45. sham [|*] sa vai durbrāhmaṇō nāma sarvakarmma-ba- |
| 46. hishkṛitaḥ [||*] enru yajñākaraṇattilē pratyavāyam |
| 47. śrutam-ānapaḍiyinālum Śruti-Smṛitimamaivājñā ya- |
| 48. s=tām ullaṅghya varttatē [|*] ājñāśchēdī mama drōhī ma- |
| 49. t-buddhi-pratilōmakṛit [||*] enru Śivājñā- laṅghana- |
| 50. m paṇṇa-oṇṇādapaḍiyinālum sāvadhikamāga |
| 51. gṛihastha Pāśupatam anushṭhichchu yajñādi karumaṅga- |
| 52. ḷum naḍattikkoṇḍu Jembunāthar Akhilāṇ- |
| 53. ḍa-Īsuriyār archanai tirukkaṇśāttu kōvil- |
| 54. kēlvi kaṇakkeluttu muddirai murasuvantiram |
| 55. uḷpaḍa naḍattikkoṇḍu putra-pautrapārampa- |
| 56. raiyāga naḍakkumpaḍikku nambaktarāna Chandiraśēkharaguru- |
| 57. U¬ḍaiyarku kaṭṭalai-iṭṭapaḍiyinālē āchandrārka- |
| 58. māga putra-pau- |
| 59. tra-parampa- |
| 60. raiy=āga naḍu- |
| 61. kkak-kaḍavadāga- |
| 62. vum [||*] naḍakkum=i- |
| 63. ḍattu vayōvṛi- |