The Indian Analyst
 

Annual Reports

 

 

Contents

Index

Introduction

Contents

PART I.

Tours of the Superintendent

Collection

Publication

List of villages where inscriptions were copied during the year

Appendix A

Appendix B

Appendix C

Appendix D

Appendix E

Appendix F

PART II.

General

Ikhaku kings

Velanandu Chiefs

Kakatiyas

Cholas

Later Pallavas

Pandyas

Hoysalas

Vijayanagara kings

Madura Nayakas

Miscellaneous

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

MISCELLANEOUS

Pasupata vow (vrata), enjoined for the removal of the noose with which the Paśu, or the individual soul, is tied (Vaishnavism, Saivism and minor religious systems by R. G. Bhandarkar, p. 112).

The text of the inscription reads :—

1. Sudbham=astu [|*] Yat-pad=āmbujam=abjākshō lō-
2 chanēn=ābhyapūjayat [|*] tasya Jambūpatēr=ētat-
3. bhṛitya-vargasya śāsanam [||*] Svasti Śrī [||*] Śakābdam
4. 1506 idam-mēl śellāninna Tāraṇa varusham
5. Paṅguni-māsam 6-tēdi Vilāvarāvīdivaḷanāṭṭu Nāyanār
6. Tiruvānaikkā-uḍaiya-Nāyanār tirukō
7. vil tiruveṇṇāval tirunilal-kīl inidama
8. ndaruḷiya Tribuvanapatikku mūlabhṛityan=āgiya Ādi
9. Chaṇḍēśuradēvar nam-bhaktarāna Chandiraśēkharaguru-
10. Uḍaiyarku kuḍutta tirumugam [||*] Nam Tambirānār archchanai
11. tirukkaṇśāttu kōvilkēlvi kaṇakkeluttu
12. muddirai mura-suvantiram Pāśupataviratam śishya-param-
13. parai=āga naḍandu varugaiyil dīrghakāla-brahmacha
14. ryan-dhāraṇañ-cha kamaṇḍalōḥ [|*]    narāśvamē-
15. dhau madyañ-cha kalau varjyādvijātibhiḥ [||*] ityādi
16. Parāśara-Mādhavīyya vachanaṅgaḷilē Kali-
17. yugattilē dīrgha-brahmacharyyam nishiddham=ānapaḍi-
18. yinālum Kālāgni-Rudrōpanishattil
19. vidvān brahmachārī gṛihasthō vānaprasthō
20. yatīr=vā enrum Sanatkumāra-Samhitaiyi-
21. lē vratam Pāśupatam śuddham dvādaśābdādi-la-
22 kshitam [|*] mat-bhaktē tat pradātav yam Māhēṥvara-parā
23. yaṇē [||*] Gṛihasthēbhyō viśēshēṇa yatīnām
24. tv=agni-varjjitam [|*] aupanāyanikēvanhau Śrō-    
25. triya-brahmachāriṇām [||*] Vāyavyēatha Pā-  
26. śupatam sākshāt vratam dvādaśamāsikam [|*] enrum
27. Saura-Samhitāyām dvādaśāb[d]am=athābda-  
28. m=vā tadarddham vā tadarddhakam [|*] prakuryyā[d*]=dvādaśā- 
29. ham vā sankalpy=aitatch=śirōvratam [||*] ityādi śru-
30. ti-smṛiti-purāṇamgaḷilē sāvadhikhamumāy           
31. gṛihastha-vishayamumāy irukkayinālum Upamanyu-
32. Dadhīchy-Agastya-Rāma-Kṛishṇādigṛihas[th]ar Pāśuptam-anu-
33. shṭhichchapaḍiyinālum Ṛik-Brāh-maṇē ṛiṇam=asmin sa-
34. nnayaty=amṛitatvañ=cha gachchatipitā putrasya jātasya
35. paśyēt chēt jīvatō mukham nāputrasya
36. lōkōs[t]i yajushā jāyamanō vai brāhmaṇa-
37. sthitau ṛiṇāni trīṇy=apākṛitya manō mōkshē
38. nivēśayēt ityādinā ṛiṇatray-āpa-karaṇā-
39. vaśyakattinālu[m] jāyām avāpya daśamē=hany=agni-
40. nā dadhīta jātaputrō-gnin=ādadhīta uparāgē
41. Kurushētre Mēsha-kṛishṇājanādikam Chaṇḍālā-
42. t pratigṛihyāpi yajēd avaśyakair=mmakhaiḥ
43. ityādi śruti-sṃritibhiḥ yajakāvaśyakattinālum
44. yasya Vēdaś=cha vēdī cha avichśidyētē tripuru-
45. sham [|*] sa vai durbrāhmaṇō nāma sarvakarmma-ba-
46. hishkṛitaḥ [||*] enru yajñākaraṇattilē pratyavāyam
47. śrutam-ānapaḍiyinālum Śruti-Smṛitimamaivājñā ya-
48. s=tām ullaṅghya varttatē [|*] ājñāśchēdī mama drōhī ma-
49. t-buddhi-pratilōmakṛit [||*] enru Śivājñā- laṅghana-
50. m paṇṇa-oṇṇādapaḍiyinālum sāvadhikamāga
51. gṛihastha Pāśupatam anushṭhichchu yajñādi karumaṅga-
52. ḷum naḍattikkoṇḍu Jembunāthar Akhilāṇ-
53. ḍa-Īsuriyār archanai tirukkaṇśāttu kōvil-
54. kēlvi kaṇakkeluttu muddirai murasuvantiram
55. uḷpaḍa naḍattikkoṇḍu putra-pautrapārampa-
56. raiyāga naḍakkumpaḍikku nambaktarāna Chandiraśēkharaguru-
57. U¬ḍaiyarku kaṭṭalai-iṭṭapaḍiyinālē āchandrārka-
58. māga putra-pau-
59. tra-parampa-
60. raiy=āga naḍu-
61. kkak-kaḍavadāga-
62. vum [||*] naḍakkum=i-
63. ḍattu vayōvṛi-

 

Home Page

>
>