1. Sudbham=astu [|*] Yat-pad=āmbujam=abjākshō lō- |
2 chanēn=ābhyapūjayat [|*] tasya Jambūpatēr=ētat- |
3. bhṛitya-vargasya śāsanam [||*] Svasti Śrī [||*] Śakābdam |
4. 1506 idam-mēl śellāninna Tāraṇa varusham |
5. Paṅguni-māsam 6-tēdi Vilāvarāvīdivaḷanāṭṭu Nāyanār |
6. Tiruvānaikkā-uḍaiya-Nāyanār tirukō |
7. vil tiruveṇṇāval tirunilal-kīl inidama |
8. ndaruḷiya Tribuvanapatikku mūlabhṛityan=āgiya Ādi |
9. Chaṇḍēśuradēvar nam-bhaktarāna Chandiraśēkharaguru- |
10. Uḍaiyarku kuḍutta tirumugam [||*] Nam Tambirānār archchanai |
11. tirukkaṇśāttu kōvilkēlvi kaṇakkeluttu |
12. muddirai mura-suvantiram Pāśupataviratam śishya-param- |
13. parai=āga naḍandu varugaiyil dīrghakāla-brahmacha |
14. ryan-dhāraṇañ-cha kamaṇḍalōḥ [|*] narāśvamē- |
15. dhau madyañ-cha kalau varjyādvijātibhiḥ [||*] ityādi |
16. Parāśara-Mādhavīyya vachanaṅgaḷilē Kali- |
17. yugattilē dīrgha-brahmacharyyam nishiddham=ānapaḍi- |
18. yinālum Kālāgni-Rudrōpanishattil yō |
19. vidvān brahmachārī gṛihasthō vānaprasthō |
20. yatīr=vā enrum Sanatkumāra-Samhitaiyi- |
21. lē vratam Pāśupatam śuddham dvādaśābdādi-la- |
22 kshitam [|*] mat-bhaktē tat pradātav yam Māhēṥvara-parā |
23. yaṇē [||*] Gṛihasthēbhyō viśēshēṇa yatīnām |
24. tv=agni-varjjitam [|*] aupanāyanikēvanhau Śrō- |
25. triya-brahmachāriṇām [||*] Vāyavyēatha Pā- |
26. śupatam sākshāt vratam dvādaśamāsikam [|*] enrum |
27. Saura-Samhitāyām dvādaśāb[d]am=athābda- |
28. m=vā tadarddham vā tadarddhakam [|*] prakuryyā[d*]=dvādaśā- |
29. ham vā sankalpy=aitatch=śirōvratam [||*] ityādi śru- |
30. ti-smṛiti-purāṇamgaḷilē sāvadhikhamumāy |
31. gṛihastha-vishayamumāy irukkayinālum Upamanyu- |
32. Dadhīchy-Agastya-Rāma-Kṛishṇādigṛihas[th]ar Pāśuptam-anu- |
33. shṭhichchapaḍiyinālum Ṛik-Brāh-maṇē ṛiṇam=asmin sa- |
34. nnayaty=amṛitatvañ=cha gachchatipitā putrasya jātasya |
35. paśyēt chēt jīvatō mukham nāputrasya |
36. lōkōs[t]i yajushā jāyamanō vai brāhmaṇa- |
37. sthitau ṛiṇāni trīṇy=apākṛitya manō mōkshē |
38. nivēśayēt ityādinā ṛiṇatray-āpa-karaṇā- |
39. vaśyakattinālu[m] jāyām avāpya daśamē=hany=agni- |
40. nā dadhīta jātaputrō-gnin=ādadhīta uparāgē |
41. Kurushētre Mēsha-kṛishṇājanādikam Chaṇḍālā- |
42. t pratigṛihyāpi yajēd avaśyakair=mmakhaiḥ |
43. ityādi śruti-sṃritibhiḥ yajakāvaśyakattinālum |
44. yasya Vēdaś=cha vēdī cha avichśidyētē tripuru- |
45. sham [|*] sa vai durbrāhmaṇō nāma sarvakarmma-ba- |
46. hishkṛitaḥ [||*] enru yajñākaraṇattilē pratyavāyam |
47. śrutam-ānapaḍiyinālum Śruti-Smṛitimamaivājñā ya- |
48. s=tām ullaṅghya varttatē [|*] ājñāśchēdī mama drōhī ma- |
49. t-buddhi-pratilōmakṛit [||*] enru Śivājñā- laṅghana- |
50. m paṇṇa-oṇṇādapaḍiyinālum sāvadhikamāga |
51. gṛihastha Pāśupatam anushṭhichchu yajñādi karumaṅga- |
52. ḷum naḍattikkoṇḍu Jembunāthar Akhilāṇ- |
53. ḍa-Īsuriyār archanai tirukkaṇśāttu kōvil- |
54. kēlvi kaṇakkeluttu muddirai murasuvantiram |
55. uḷpaḍa naḍattikkoṇḍu putra-pautrapārampa- |
56. raiyāga naḍakkumpaḍikku nambaktarāna Chandiraśēkharaguru- |
57. U¬ḍaiyarku kaṭṭalai-iṭṭapaḍiyinālē āchandrārka- |
58. māga putra-pau- |
59. tra-parampa- |
60. raiy=āga naḍu- |
61. kkak-kaḍavadāga- |
62. vum [||*] naḍakkum=i- |
63. ḍattu vayōvṛi- |